Declension table of ?vibhinnadarśin

Deva

NeuterSingularDualPlural
Nominativevibhinnadarśi vibhinnadarśinī vibhinnadarśīni
Vocativevibhinnadarśin vibhinnadarśi vibhinnadarśinī vibhinnadarśīni
Accusativevibhinnadarśi vibhinnadarśinī vibhinnadarśīni
Instrumentalvibhinnadarśinā vibhinnadarśibhyām vibhinnadarśibhiḥ
Dativevibhinnadarśine vibhinnadarśibhyām vibhinnadarśibhyaḥ
Ablativevibhinnadarśinaḥ vibhinnadarśibhyām vibhinnadarśibhyaḥ
Genitivevibhinnadarśinaḥ vibhinnadarśinoḥ vibhinnadarśinām
Locativevibhinnadarśini vibhinnadarśinoḥ vibhinnadarśiṣu

Compound vibhinnadarśi -

Adverb -vibhinnadarśi

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria