Declension table of ?vibhinnāṅgā

Deva

FeminineSingularDualPlural
Nominativevibhinnāṅgā vibhinnāṅge vibhinnāṅgāḥ
Vocativevibhinnāṅge vibhinnāṅge vibhinnāṅgāḥ
Accusativevibhinnāṅgām vibhinnāṅge vibhinnāṅgāḥ
Instrumentalvibhinnāṅgayā vibhinnāṅgābhyām vibhinnāṅgābhiḥ
Dativevibhinnāṅgāyai vibhinnāṅgābhyām vibhinnāṅgābhyaḥ
Ablativevibhinnāṅgāyāḥ vibhinnāṅgābhyām vibhinnāṅgābhyaḥ
Genitivevibhinnāṅgāyāḥ vibhinnāṅgayoḥ vibhinnāṅgānām
Locativevibhinnāṅgāyām vibhinnāṅgayoḥ vibhinnāṅgāsu

Adverb -vibhinnāṅgam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria