Declension table of ?vibhinnāṅga

Deva

NeuterSingularDualPlural
Nominativevibhinnāṅgam vibhinnāṅge vibhinnāṅgāni
Vocativevibhinnāṅga vibhinnāṅge vibhinnāṅgāni
Accusativevibhinnāṅgam vibhinnāṅge vibhinnāṅgāni
Instrumentalvibhinnāṅgena vibhinnāṅgābhyām vibhinnāṅgaiḥ
Dativevibhinnāṅgāya vibhinnāṅgābhyām vibhinnāṅgebhyaḥ
Ablativevibhinnāṅgāt vibhinnāṅgābhyām vibhinnāṅgebhyaḥ
Genitivevibhinnāṅgasya vibhinnāṅgayoḥ vibhinnāṅgānām
Locativevibhinnāṅge vibhinnāṅgayoḥ vibhinnāṅgeṣu

Compound vibhinnāṅga -

Adverb -vibhinnāṅgam -vibhinnāṅgāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria