Declension table of ?vibhinduka

Deva

MasculineSingularDualPlural
Nominativevibhindukaḥ vibhindukau vibhindukāḥ
Vocativevibhinduka vibhindukau vibhindukāḥ
Accusativevibhindukam vibhindukau vibhindukān
Instrumentalvibhindukena vibhindukābhyām vibhindukaiḥ vibhindukebhiḥ
Dativevibhindukāya vibhindukābhyām vibhindukebhyaḥ
Ablativevibhindukāt vibhindukābhyām vibhindukebhyaḥ
Genitivevibhindukasya vibhindukayoḥ vibhindukānām
Locativevibhinduke vibhindukayoḥ vibhindukeṣu

Compound vibhinduka -

Adverb -vibhindukam -vibhindukāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria