Declension table of ?vibhindu

Deva

MasculineSingularDualPlural
Nominativevibhinduḥ vibhindū vibhindavaḥ
Vocativevibhindo vibhindū vibhindavaḥ
Accusativevibhindum vibhindū vibhindūn
Instrumentalvibhindunā vibhindubhyām vibhindubhiḥ
Dativevibhindave vibhindubhyām vibhindubhyaḥ
Ablativevibhindoḥ vibhindubhyām vibhindubhyaḥ
Genitivevibhindoḥ vibhindvoḥ vibhindūnām
Locativevibhindau vibhindvoḥ vibhinduṣu

Compound vibhindu -

Adverb -vibhindu

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria