Declension table of ?vibhīṣā

Deva

FeminineSingularDualPlural
Nominativevibhīṣā vibhīṣe vibhīṣāḥ
Vocativevibhīṣe vibhīṣe vibhīṣāḥ
Accusativevibhīṣām vibhīṣe vibhīṣāḥ
Instrumentalvibhīṣayā vibhīṣābhyām vibhīṣābhiḥ
Dativevibhīṣāyai vibhīṣābhyām vibhīṣābhyaḥ
Ablativevibhīṣāyāḥ vibhīṣābhyām vibhīṣābhyaḥ
Genitivevibhīṣāyāḥ vibhīṣayoḥ vibhīṣāṇām
Locativevibhīṣāyām vibhīṣayoḥ vibhīṣāsu

Adverb -vibhīṣam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria