Declension table of ?vibhidā

Deva

FeminineSingularDualPlural
Nominativevibhidā vibhide vibhidāḥ
Vocativevibhide vibhide vibhidāḥ
Accusativevibhidām vibhide vibhidāḥ
Instrumentalvibhidayā vibhidābhyām vibhidābhiḥ
Dativevibhidāyai vibhidābhyām vibhidābhyaḥ
Ablativevibhidāyāḥ vibhidābhyām vibhidābhyaḥ
Genitivevibhidāyāḥ vibhidayoḥ vibhidānām
Locativevibhidāyām vibhidayoḥ vibhidāsu

Adverb -vibhidam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria