Declension table of ?vibhida

Deva

MasculineSingularDualPlural
Nominativevibhidaḥ vibhidau vibhidāḥ
Vocativevibhida vibhidau vibhidāḥ
Accusativevibhidam vibhidau vibhidān
Instrumentalvibhidena vibhidābhyām vibhidaiḥ vibhidebhiḥ
Dativevibhidāya vibhidābhyām vibhidebhyaḥ
Ablativevibhidāt vibhidābhyām vibhidebhyaḥ
Genitivevibhidasya vibhidayoḥ vibhidānām
Locativevibhide vibhidayoḥ vibhideṣu

Compound vibhida -

Adverb -vibhidam -vibhidāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria