Declension table of ?vibhedya

Deva

NeuterSingularDualPlural
Nominativevibhedyam vibhedye vibhedyāni
Vocativevibhedya vibhedye vibhedyāni
Accusativevibhedyam vibhedye vibhedyāni
Instrumentalvibhedyena vibhedyābhyām vibhedyaiḥ
Dativevibhedyāya vibhedyābhyām vibhedyebhyaḥ
Ablativevibhedyāt vibhedyābhyām vibhedyebhyaḥ
Genitivevibhedyasya vibhedyayoḥ vibhedyānām
Locativevibhedye vibhedyayoḥ vibhedyeṣu

Compound vibhedya -

Adverb -vibhedyam -vibhedyāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria