Declension table of ?vibhedin

Deva

NeuterSingularDualPlural
Nominativevibhedi vibhedinī vibhedīni
Vocativevibhedin vibhedi vibhedinī vibhedīni
Accusativevibhedi vibhedinī vibhedīni
Instrumentalvibhedinā vibhedibhyām vibhedibhiḥ
Dativevibhedine vibhedibhyām vibhedibhyaḥ
Ablativevibhedinaḥ vibhedibhyām vibhedibhyaḥ
Genitivevibhedinaḥ vibhedinoḥ vibhedinām
Locativevibhedini vibhedinoḥ vibhediṣu

Compound vibhedi -

Adverb -vibhedi

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria