Declension table of ?vibhedin

Deva

MasculineSingularDualPlural
Nominativevibhedī vibhedinau vibhedinaḥ
Vocativevibhedin vibhedinau vibhedinaḥ
Accusativevibhedinam vibhedinau vibhedinaḥ
Instrumentalvibhedinā vibhedibhyām vibhedibhiḥ
Dativevibhedine vibhedibhyām vibhedibhyaḥ
Ablativevibhedinaḥ vibhedibhyām vibhedibhyaḥ
Genitivevibhedinaḥ vibhedinoḥ vibhedinām
Locativevibhedini vibhedinoḥ vibhediṣu

Compound vibhedi -

Adverb -vibhedi

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria