Declension table of ?vibhedikā

Deva

FeminineSingularDualPlural
Nominativevibhedikā vibhedike vibhedikāḥ
Vocativevibhedike vibhedike vibhedikāḥ
Accusativevibhedikām vibhedike vibhedikāḥ
Instrumentalvibhedikayā vibhedikābhyām vibhedikābhiḥ
Dativevibhedikāyai vibhedikābhyām vibhedikābhyaḥ
Ablativevibhedikāyāḥ vibhedikābhyām vibhedikābhyaḥ
Genitivevibhedikāyāḥ vibhedikayoḥ vibhedikānām
Locativevibhedikāyām vibhedikayoḥ vibhedikāsu

Adverb -vibhedikam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria