Declension table of ?vibhedika

Deva

NeuterSingularDualPlural
Nominativevibhedikam vibhedike vibhedikāni
Vocativevibhedika vibhedike vibhedikāni
Accusativevibhedikam vibhedike vibhedikāni
Instrumentalvibhedikena vibhedikābhyām vibhedikaiḥ
Dativevibhedikāya vibhedikābhyām vibhedikebhyaḥ
Ablativevibhedikāt vibhedikābhyām vibhedikebhyaḥ
Genitivevibhedikasya vibhedikayoḥ vibhedikānām
Locativevibhedike vibhedikayoḥ vibhedikeṣu

Compound vibhedika -

Adverb -vibhedikam -vibhedikāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria