Declension table of ?vibhedanā

Deva

FeminineSingularDualPlural
Nominativevibhedanā vibhedane vibhedanāḥ
Vocativevibhedane vibhedane vibhedanāḥ
Accusativevibhedanām vibhedane vibhedanāḥ
Instrumentalvibhedanayā vibhedanābhyām vibhedanābhiḥ
Dativevibhedanāyai vibhedanābhyām vibhedanābhyaḥ
Ablativevibhedanāyāḥ vibhedanābhyām vibhedanābhyaḥ
Genitivevibhedanāyāḥ vibhedanayoḥ vibhedanānām
Locativevibhedanāyām vibhedanayoḥ vibhedanāsu

Adverb -vibhedanam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria