Declension table of ?vibhedana

Deva

NeuterSingularDualPlural
Nominativevibhedanam vibhedane vibhedanāni
Vocativevibhedana vibhedane vibhedanāni
Accusativevibhedanam vibhedane vibhedanāni
Instrumentalvibhedanena vibhedanābhyām vibhedanaiḥ
Dativevibhedanāya vibhedanābhyām vibhedanebhyaḥ
Ablativevibhedanāt vibhedanābhyām vibhedanebhyaḥ
Genitivevibhedanasya vibhedanayoḥ vibhedanānām
Locativevibhedane vibhedanayoḥ vibhedaneṣu

Compound vibhedana -

Adverb -vibhedanam -vibhedanāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria