Declension table of ?vibhedakā

Deva

FeminineSingularDualPlural
Nominativevibhedakā vibhedake vibhedakāḥ
Vocativevibhedake vibhedake vibhedakāḥ
Accusativevibhedakām vibhedake vibhedakāḥ
Instrumentalvibhedakayā vibhedakābhyām vibhedakābhiḥ
Dativevibhedakāyai vibhedakābhyām vibhedakābhyaḥ
Ablativevibhedakāyāḥ vibhedakābhyām vibhedakābhyaḥ
Genitivevibhedakāyāḥ vibhedakayoḥ vibhedakānām
Locativevibhedakāyām vibhedakayoḥ vibhedakāsu

Adverb -vibhedakam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria