Declension table of ?vibhaya

Deva

NeuterSingularDualPlural
Nominativevibhayam vibhaye vibhayāni
Vocativevibhaya vibhaye vibhayāni
Accusativevibhayam vibhaye vibhayāni
Instrumentalvibhayena vibhayābhyām vibhayaiḥ
Dativevibhayāya vibhayābhyām vibhayebhyaḥ
Ablativevibhayāt vibhayābhyām vibhayebhyaḥ
Genitivevibhayasya vibhayayoḥ vibhayānām
Locativevibhaye vibhayayoḥ vibhayeṣu

Compound vibhaya -

Adverb -vibhayam -vibhayāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria