Declension table of ?vibhaya

Deva

MasculineSingularDualPlural
Nominativevibhayaḥ vibhayau vibhayāḥ
Vocativevibhaya vibhayau vibhayāḥ
Accusativevibhayam vibhayau vibhayān
Instrumentalvibhayena vibhayābhyām vibhayaiḥ vibhayebhiḥ
Dativevibhayāya vibhayābhyām vibhayebhyaḥ
Ablativevibhayāt vibhayābhyām vibhayebhyaḥ
Genitivevibhayasya vibhayayoḥ vibhayānām
Locativevibhaye vibhayayoḥ vibhayeṣu

Compound vibhaya -

Adverb -vibhayam -vibhayāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria