Declension table of ?vibhavinī

Deva

FeminineSingularDualPlural
Nominativevibhavinī vibhavinyau vibhavinyaḥ
Vocativevibhavini vibhavinyau vibhavinyaḥ
Accusativevibhavinīm vibhavinyau vibhavinīḥ
Instrumentalvibhavinyā vibhavinībhyām vibhavinībhiḥ
Dativevibhavinyai vibhavinībhyām vibhavinībhyaḥ
Ablativevibhavinyāḥ vibhavinībhyām vibhavinībhyaḥ
Genitivevibhavinyāḥ vibhavinyoḥ vibhavinīnām
Locativevibhavinyām vibhavinyoḥ vibhavinīṣu

Compound vibhavini - vibhavinī -

Adverb -vibhavini

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria