Declension table of ?vibhavin

Deva

NeuterSingularDualPlural
Nominativevibhavi vibhavinī vibhavīni
Vocativevibhavin vibhavi vibhavinī vibhavīni
Accusativevibhavi vibhavinī vibhavīni
Instrumentalvibhavinā vibhavibhyām vibhavibhiḥ
Dativevibhavine vibhavibhyām vibhavibhyaḥ
Ablativevibhavinaḥ vibhavibhyām vibhavibhyaḥ
Genitivevibhavinaḥ vibhavinoḥ vibhavinām
Locativevibhavini vibhavinoḥ vibhaviṣu

Compound vibhavi -

Adverb -vibhavi

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria