Declension table of ?vibhavamati

Deva

FeminineSingularDualPlural
Nominativevibhavamatiḥ vibhavamatī vibhavamatayaḥ
Vocativevibhavamate vibhavamatī vibhavamatayaḥ
Accusativevibhavamatim vibhavamatī vibhavamatīḥ
Instrumentalvibhavamatyā vibhavamatibhyām vibhavamatibhiḥ
Dativevibhavamatyai vibhavamataye vibhavamatibhyām vibhavamatibhyaḥ
Ablativevibhavamatyāḥ vibhavamateḥ vibhavamatibhyām vibhavamatibhyaḥ
Genitivevibhavamatyāḥ vibhavamateḥ vibhavamatyoḥ vibhavamatīnām
Locativevibhavamatyām vibhavamatau vibhavamatyoḥ vibhavamatiṣu

Compound vibhavamati -

Adverb -vibhavamati

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria