Declension table of ?vibhasmīkaraṇa

Deva

NeuterSingularDualPlural
Nominativevibhasmīkaraṇam vibhasmīkaraṇe vibhasmīkaraṇāni
Vocativevibhasmīkaraṇa vibhasmīkaraṇe vibhasmīkaraṇāni
Accusativevibhasmīkaraṇam vibhasmīkaraṇe vibhasmīkaraṇāni
Instrumentalvibhasmīkaraṇena vibhasmīkaraṇābhyām vibhasmīkaraṇaiḥ
Dativevibhasmīkaraṇāya vibhasmīkaraṇābhyām vibhasmīkaraṇebhyaḥ
Ablativevibhasmīkaraṇāt vibhasmīkaraṇābhyām vibhasmīkaraṇebhyaḥ
Genitivevibhasmīkaraṇasya vibhasmīkaraṇayoḥ vibhasmīkaraṇānām
Locativevibhasmīkaraṇe vibhasmīkaraṇayoḥ vibhasmīkaraṇeṣu

Compound vibhasmīkaraṇa -

Adverb -vibhasmīkaraṇam -vibhasmīkaraṇāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria