Declension table of ?vibhaktyarthanirṇaya

Deva

MasculineSingularDualPlural
Nominativevibhaktyarthanirṇayaḥ vibhaktyarthanirṇayau vibhaktyarthanirṇayāḥ
Vocativevibhaktyarthanirṇaya vibhaktyarthanirṇayau vibhaktyarthanirṇayāḥ
Accusativevibhaktyarthanirṇayam vibhaktyarthanirṇayau vibhaktyarthanirṇayān
Instrumentalvibhaktyarthanirṇayena vibhaktyarthanirṇayābhyām vibhaktyarthanirṇayaiḥ vibhaktyarthanirṇayebhiḥ
Dativevibhaktyarthanirṇayāya vibhaktyarthanirṇayābhyām vibhaktyarthanirṇayebhyaḥ
Ablativevibhaktyarthanirṇayāt vibhaktyarthanirṇayābhyām vibhaktyarthanirṇayebhyaḥ
Genitivevibhaktyarthanirṇayasya vibhaktyarthanirṇayayoḥ vibhaktyarthanirṇayānām
Locativevibhaktyarthanirṇaye vibhaktyarthanirṇayayoḥ vibhaktyarthanirṇayeṣu

Compound vibhaktyarthanirṇaya -

Adverb -vibhaktyarthanirṇayam -vibhaktyarthanirṇayāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria