Declension table of ?vibhaktatva

Deva

NeuterSingularDualPlural
Nominativevibhaktatvam vibhaktatve vibhaktatvāni
Vocativevibhaktatva vibhaktatve vibhaktatvāni
Accusativevibhaktatvam vibhaktatve vibhaktatvāni
Instrumentalvibhaktatvena vibhaktatvābhyām vibhaktatvaiḥ
Dativevibhaktatvāya vibhaktatvābhyām vibhaktatvebhyaḥ
Ablativevibhaktatvāt vibhaktatvābhyām vibhaktatvebhyaḥ
Genitivevibhaktatvasya vibhaktatvayoḥ vibhaktatvānām
Locativevibhaktatve vibhaktatvayoḥ vibhaktatveṣu

Compound vibhaktatva -

Adverb -vibhaktatvam -vibhaktatvāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria