Declension table of ?vibhaktagātra

Deva

MasculineSingularDualPlural
Nominativevibhaktagātraḥ vibhaktagātrau vibhaktagātrāḥ
Vocativevibhaktagātra vibhaktagātrau vibhaktagātrāḥ
Accusativevibhaktagātram vibhaktagātrau vibhaktagātrān
Instrumentalvibhaktagātreṇa vibhaktagātrābhyām vibhaktagātraiḥ vibhaktagātrebhiḥ
Dativevibhaktagātrāya vibhaktagātrābhyām vibhaktagātrebhyaḥ
Ablativevibhaktagātrāt vibhaktagātrābhyām vibhaktagātrebhyaḥ
Genitivevibhaktagātrasya vibhaktagātrayoḥ vibhaktagātrāṇām
Locativevibhaktagātre vibhaktagātrayoḥ vibhaktagātreṣu

Compound vibhaktagātra -

Adverb -vibhaktagātram -vibhaktagātrāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria