Declension table of ?vibhaktātman

Deva

NeuterSingularDualPlural
Nominativevibhaktātma vibhaktātmanī vibhaktātmāni
Vocativevibhaktātman vibhaktātma vibhaktātmanī vibhaktātmāni
Accusativevibhaktātma vibhaktātmanī vibhaktātmāni
Instrumentalvibhaktātmanā vibhaktātmabhyām vibhaktātmabhiḥ
Dativevibhaktātmane vibhaktātmabhyām vibhaktātmabhyaḥ
Ablativevibhaktātmanaḥ vibhaktātmabhyām vibhaktātmabhyaḥ
Genitivevibhaktātmanaḥ vibhaktātmanoḥ vibhaktātmanām
Locativevibhaktātmani vibhaktātmanoḥ vibhaktātmasu

Compound vibhaktātma -

Adverb -vibhaktātma -vibhaktātmam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria