Declension table of ?vibhaktṛ

Deva

NeuterSingularDualPlural
Nominativevibhaktṛ vibhaktṛṇī vibhaktṝṇi
Vocativevibhaktṛ vibhaktṛṇī vibhaktṝṇi
Accusativevibhaktṛ vibhaktṛṇī vibhaktṝṇi
Instrumentalvibhaktṛṇā vibhaktṛbhyām vibhaktṛbhiḥ
Dativevibhaktṛṇe vibhaktṛbhyām vibhaktṛbhyaḥ
Ablativevibhaktṛṇaḥ vibhaktṛbhyām vibhaktṛbhyaḥ
Genitivevibhaktṛṇaḥ vibhaktṛṇoḥ vibhaktṝṇām
Locativevibhaktṛṇi vibhaktṛṇoḥ vibhaktṛṣu

Compound vibhaktṛ -

Adverb -vibhaktṛ

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria