Declension table of ?vibhaktṛ

Deva

MasculineSingularDualPlural
Nominativevibhaktā vibhaktārau vibhaktāraḥ
Vocativevibhaktaḥ vibhaktārau vibhaktāraḥ
Accusativevibhaktāram vibhaktārau vibhaktṝn
Instrumentalvibhaktrā vibhaktṛbhyām vibhaktṛbhiḥ
Dativevibhaktre vibhaktṛbhyām vibhaktṛbhyaḥ
Ablativevibhaktuḥ vibhaktṛbhyām vibhaktṛbhyaḥ
Genitivevibhaktuḥ vibhaktroḥ vibhaktṝṇām
Locativevibhaktari vibhaktroḥ vibhaktṛṣu

Compound vibhaktṛ -

Adverb -vibhaktṛ

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria