Declension table of ?vibhajyapāṭha

Deva

MasculineSingularDualPlural
Nominativevibhajyapāṭhaḥ vibhajyapāṭhau vibhajyapāṭhāḥ
Vocativevibhajyapāṭha vibhajyapāṭhau vibhajyapāṭhāḥ
Accusativevibhajyapāṭham vibhajyapāṭhau vibhajyapāṭhān
Instrumentalvibhajyapāṭhena vibhajyapāṭhābhyām vibhajyapāṭhaiḥ vibhajyapāṭhebhiḥ
Dativevibhajyapāṭhāya vibhajyapāṭhābhyām vibhajyapāṭhebhyaḥ
Ablativevibhajyapāṭhāt vibhajyapāṭhābhyām vibhajyapāṭhebhyaḥ
Genitivevibhajyapāṭhasya vibhajyapāṭhayoḥ vibhajyapāṭhānām
Locativevibhajyapāṭhe vibhajyapāṭhayoḥ vibhajyapāṭheṣu

Compound vibhajyapāṭha -

Adverb -vibhajyapāṭham -vibhajyapāṭhāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria