Declension table of ?vibhajya

Deva

NeuterSingularDualPlural
Nominativevibhajyam vibhajye vibhajyāni
Vocativevibhajya vibhajye vibhajyāni
Accusativevibhajyam vibhajye vibhajyāni
Instrumentalvibhajyena vibhajyābhyām vibhajyaiḥ
Dativevibhajyāya vibhajyābhyām vibhajyebhyaḥ
Ablativevibhajyāt vibhajyābhyām vibhajyebhyaḥ
Genitivevibhajyasya vibhajyayoḥ vibhajyānām
Locativevibhajye vibhajyayoḥ vibhajyeṣu

Compound vibhajya -

Adverb -vibhajyam -vibhajyāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria