Declension table of ?vibhajya

Deva

MasculineSingularDualPlural
Nominativevibhajyaḥ vibhajyau vibhajyāḥ
Vocativevibhajya vibhajyau vibhajyāḥ
Accusativevibhajyam vibhajyau vibhajyān
Instrumentalvibhajyena vibhajyābhyām vibhajyaiḥ vibhajyebhiḥ
Dativevibhajyāya vibhajyābhyām vibhajyebhyaḥ
Ablativevibhajyāt vibhajyābhyām vibhajyebhyaḥ
Genitivevibhajyasya vibhajyayoḥ vibhajyānām
Locativevibhajye vibhajyayoḥ vibhajyeṣu

Compound vibhajya -

Adverb -vibhajyam -vibhajyāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria