Declension table of ?vibhajanīya

Deva

MasculineSingularDualPlural
Nominativevibhajanīyaḥ vibhajanīyau vibhajanīyāḥ
Vocativevibhajanīya vibhajanīyau vibhajanīyāḥ
Accusativevibhajanīyam vibhajanīyau vibhajanīyān
Instrumentalvibhajanīyena vibhajanīyābhyām vibhajanīyaiḥ vibhajanīyebhiḥ
Dativevibhajanīyāya vibhajanīyābhyām vibhajanīyebhyaḥ
Ablativevibhajanīyāt vibhajanīyābhyām vibhajanīyebhyaḥ
Genitivevibhajanīyasya vibhajanīyayoḥ vibhajanīyānām
Locativevibhajanīye vibhajanīyayoḥ vibhajanīyeṣu

Compound vibhajanīya -

Adverb -vibhajanīyam -vibhajanīyāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria