Declension table of ?vibhaja

Deva

MasculineSingularDualPlural
Nominativevibhajaḥ vibhajau vibhajāḥ
Vocativevibhaja vibhajau vibhajāḥ
Accusativevibhajam vibhajau vibhajān
Instrumentalvibhajena vibhajābhyām vibhajaiḥ vibhajebhiḥ
Dativevibhajāya vibhajābhyām vibhajebhyaḥ
Ablativevibhajāt vibhajābhyām vibhajebhyaḥ
Genitivevibhajasya vibhajayoḥ vibhajānām
Locativevibhaje vibhajayoḥ vibhajeṣu

Compound vibhaja -

Adverb -vibhajam -vibhajāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria