Declension table of ?vibhagna

Deva

NeuterSingularDualPlural
Nominativevibhagnam vibhagne vibhagnāni
Vocativevibhagna vibhagne vibhagnāni
Accusativevibhagnam vibhagne vibhagnāni
Instrumentalvibhagnena vibhagnābhyām vibhagnaiḥ
Dativevibhagnāya vibhagnābhyām vibhagnebhyaḥ
Ablativevibhagnāt vibhagnābhyām vibhagnebhyaḥ
Genitivevibhagnasya vibhagnayoḥ vibhagnānām
Locativevibhagne vibhagnayoḥ vibhagneṣu

Compound vibhagna -

Adverb -vibhagnam -vibhagnāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria