Declension table of ?vibhaṅgurā

Deva

FeminineSingularDualPlural
Nominativevibhaṅgurā vibhaṅgure vibhaṅgurāḥ
Vocativevibhaṅgure vibhaṅgure vibhaṅgurāḥ
Accusativevibhaṅgurām vibhaṅgure vibhaṅgurāḥ
Instrumentalvibhaṅgurayā vibhaṅgurābhyām vibhaṅgurābhiḥ
Dativevibhaṅgurāyai vibhaṅgurābhyām vibhaṅgurābhyaḥ
Ablativevibhaṅgurāyāḥ vibhaṅgurābhyām vibhaṅgurābhyaḥ
Genitivevibhaṅgurāyāḥ vibhaṅgurayoḥ vibhaṅgurāṇām
Locativevibhaṅgurāyām vibhaṅgurayoḥ vibhaṅgurāsu

Adverb -vibhaṅguram

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria