Declension table of ?vibhaṅgura

Deva

NeuterSingularDualPlural
Nominativevibhaṅguram vibhaṅgure vibhaṅgurāṇi
Vocativevibhaṅgura vibhaṅgure vibhaṅgurāṇi
Accusativevibhaṅguram vibhaṅgure vibhaṅgurāṇi
Instrumentalvibhaṅgureṇa vibhaṅgurābhyām vibhaṅguraiḥ
Dativevibhaṅgurāya vibhaṅgurābhyām vibhaṅgurebhyaḥ
Ablativevibhaṅgurāt vibhaṅgurābhyām vibhaṅgurebhyaḥ
Genitivevibhaṅgurasya vibhaṅgurayoḥ vibhaṅgurāṇām
Locativevibhaṅgure vibhaṅgurayoḥ vibhaṅgureṣu

Compound vibhaṅgura -

Adverb -vibhaṅguram -vibhaṅgurāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria