Declension table of ?vibhaṅgin

Deva

NeuterSingularDualPlural
Nominativevibhaṅgi vibhaṅginī vibhaṅgīni
Vocativevibhaṅgin vibhaṅgi vibhaṅginī vibhaṅgīni
Accusativevibhaṅgi vibhaṅginī vibhaṅgīni
Instrumentalvibhaṅginā vibhaṅgibhyām vibhaṅgibhiḥ
Dativevibhaṅgine vibhaṅgibhyām vibhaṅgibhyaḥ
Ablativevibhaṅginaḥ vibhaṅgibhyām vibhaṅgibhyaḥ
Genitivevibhaṅginaḥ vibhaṅginoḥ vibhaṅginām
Locativevibhaṅgini vibhaṅginoḥ vibhaṅgiṣu

Compound vibhaṅgi -

Adverb -vibhaṅgi

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria