Declension table of ?vibhāvyā

Deva

FeminineSingularDualPlural
Nominativevibhāvyā vibhāvye vibhāvyāḥ
Vocativevibhāvye vibhāvye vibhāvyāḥ
Accusativevibhāvyām vibhāvye vibhāvyāḥ
Instrumentalvibhāvyayā vibhāvyābhyām vibhāvyābhiḥ
Dativevibhāvyāyai vibhāvyābhyām vibhāvyābhyaḥ
Ablativevibhāvyāyāḥ vibhāvyābhyām vibhāvyābhyaḥ
Genitivevibhāvyāyāḥ vibhāvyayoḥ vibhāvyānām
Locativevibhāvyāyām vibhāvyayoḥ vibhāvyāsu

Adverb -vibhāvyam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria