Declension table of ?vibhāvitatva

Deva

NeuterSingularDualPlural
Nominativevibhāvitatvam vibhāvitatve vibhāvitatvāni
Vocativevibhāvitatva vibhāvitatve vibhāvitatvāni
Accusativevibhāvitatvam vibhāvitatve vibhāvitatvāni
Instrumentalvibhāvitatvena vibhāvitatvābhyām vibhāvitatvaiḥ
Dativevibhāvitatvāya vibhāvitatvābhyām vibhāvitatvebhyaḥ
Ablativevibhāvitatvāt vibhāvitatvābhyām vibhāvitatvebhyaḥ
Genitivevibhāvitatvasya vibhāvitatvayoḥ vibhāvitatvānām
Locativevibhāvitatve vibhāvitatvayoḥ vibhāvitatveṣu

Compound vibhāvitatva -

Adverb -vibhāvitatvam -vibhāvitatvāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria