Declension table of ?vibhāvinī

Deva

FeminineSingularDualPlural
Nominativevibhāvinī vibhāvinyau vibhāvinyaḥ
Vocativevibhāvini vibhāvinyau vibhāvinyaḥ
Accusativevibhāvinīm vibhāvinyau vibhāvinīḥ
Instrumentalvibhāvinyā vibhāvinībhyām vibhāvinībhiḥ
Dativevibhāvinyai vibhāvinībhyām vibhāvinībhyaḥ
Ablativevibhāvinyāḥ vibhāvinībhyām vibhāvinībhyaḥ
Genitivevibhāvinyāḥ vibhāvinyoḥ vibhāvinīnām
Locativevibhāvinyām vibhāvinyoḥ vibhāvinīṣu

Compound vibhāvini - vibhāvinī -

Adverb -vibhāvini

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria