Declension table of ?vibhāvatva

Deva

NeuterSingularDualPlural
Nominativevibhāvatvam vibhāvatve vibhāvatvāni
Vocativevibhāvatva vibhāvatve vibhāvatvāni
Accusativevibhāvatvam vibhāvatve vibhāvatvāni
Instrumentalvibhāvatvena vibhāvatvābhyām vibhāvatvaiḥ
Dativevibhāvatvāya vibhāvatvābhyām vibhāvatvebhyaḥ
Ablativevibhāvatvāt vibhāvatvābhyām vibhāvatvebhyaḥ
Genitivevibhāvatvasya vibhāvatvayoḥ vibhāvatvānām
Locativevibhāvatve vibhāvatvayoḥ vibhāvatveṣu

Compound vibhāvatva -

Adverb -vibhāvatvam -vibhāvatvāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria