Declension table of ?vibhāvarīśa

Deva

MasculineSingularDualPlural
Nominativevibhāvarīśaḥ vibhāvarīśau vibhāvarīśāḥ
Vocativevibhāvarīśa vibhāvarīśau vibhāvarīśāḥ
Accusativevibhāvarīśam vibhāvarīśau vibhāvarīśān
Instrumentalvibhāvarīśena vibhāvarīśābhyām vibhāvarīśaiḥ vibhāvarīśebhiḥ
Dativevibhāvarīśāya vibhāvarīśābhyām vibhāvarīśebhyaḥ
Ablativevibhāvarīśāt vibhāvarīśābhyām vibhāvarīśebhyaḥ
Genitivevibhāvarīśasya vibhāvarīśayoḥ vibhāvarīśānām
Locativevibhāvarīśe vibhāvarīśayoḥ vibhāvarīśeṣu

Compound vibhāvarīśa -

Adverb -vibhāvarīśam -vibhāvarīśāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria