Declension table of ?vibhāvanīyā

Deva

FeminineSingularDualPlural
Nominativevibhāvanīyā vibhāvanīye vibhāvanīyāḥ
Vocativevibhāvanīye vibhāvanīye vibhāvanīyāḥ
Accusativevibhāvanīyām vibhāvanīye vibhāvanīyāḥ
Instrumentalvibhāvanīyayā vibhāvanīyābhyām vibhāvanīyābhiḥ
Dativevibhāvanīyāyai vibhāvanīyābhyām vibhāvanīyābhyaḥ
Ablativevibhāvanīyāyāḥ vibhāvanīyābhyām vibhāvanīyābhyaḥ
Genitivevibhāvanīyāyāḥ vibhāvanīyayoḥ vibhāvanīyānām
Locativevibhāvanīyāyām vibhāvanīyayoḥ vibhāvanīyāsu

Adverb -vibhāvanīyam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria