Declension table of ?vibhāvanīya

Deva

NeuterSingularDualPlural
Nominativevibhāvanīyam vibhāvanīye vibhāvanīyāni
Vocativevibhāvanīya vibhāvanīye vibhāvanīyāni
Accusativevibhāvanīyam vibhāvanīye vibhāvanīyāni
Instrumentalvibhāvanīyena vibhāvanīyābhyām vibhāvanīyaiḥ
Dativevibhāvanīyāya vibhāvanīyābhyām vibhāvanīyebhyaḥ
Ablativevibhāvanīyāt vibhāvanīyābhyām vibhāvanīyebhyaḥ
Genitivevibhāvanīyasya vibhāvanīyayoḥ vibhāvanīyānām
Locativevibhāvanīye vibhāvanīyayoḥ vibhāvanīyeṣu

Compound vibhāvanīya -

Adverb -vibhāvanīyam -vibhāvanīyāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria