Declension table of ?vibhāvāyu

Deva

MasculineSingularDualPlural
Nominativevibhāvāyuḥ vibhāvāyū vibhāvāyavaḥ
Vocativevibhāvāyo vibhāvāyū vibhāvāyavaḥ
Accusativevibhāvāyum vibhāvāyū vibhāvāyūn
Instrumentalvibhāvāyunā vibhāvāyubhyām vibhāvāyubhiḥ
Dativevibhāvāyave vibhāvāyubhyām vibhāvāyubhyaḥ
Ablativevibhāvāyoḥ vibhāvāyubhyām vibhāvāyubhyaḥ
Genitivevibhāvāyoḥ vibhāvāyvoḥ vibhāvāyūnām
Locativevibhāvāyau vibhāvāyvoḥ vibhāvāyuṣu

Compound vibhāvāyu -

Adverb -vibhāvāyu

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria