Declension table of ?vibhāta

Deva

NeuterSingularDualPlural
Nominativevibhātam vibhāte vibhātāni
Vocativevibhāta vibhāte vibhātāni
Accusativevibhātam vibhāte vibhātāni
Instrumentalvibhātena vibhātābhyām vibhātaiḥ
Dativevibhātāya vibhātābhyām vibhātebhyaḥ
Ablativevibhātāt vibhātābhyām vibhātebhyaḥ
Genitivevibhātasya vibhātayoḥ vibhātānām
Locativevibhāte vibhātayoḥ vibhāteṣu

Compound vibhāta -

Adverb -vibhātam -vibhātāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria