Declension table of ?vibhāta

Deva

MasculineSingularDualPlural
Nominativevibhātaḥ vibhātau vibhātāḥ
Vocativevibhāta vibhātau vibhātāḥ
Accusativevibhātam vibhātau vibhātān
Instrumentalvibhātena vibhātābhyām vibhātaiḥ vibhātebhiḥ
Dativevibhātāya vibhātābhyām vibhātebhyaḥ
Ablativevibhātāt vibhātābhyām vibhātebhyaḥ
Genitivevibhātasya vibhātayoḥ vibhātānām
Locativevibhāte vibhātayoḥ vibhāteṣu

Compound vibhāta -

Adverb -vibhātam -vibhātāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria