Declension table of ?vibhāt

Deva

MasculineSingularDualPlural
Nominativevibhān vibhāntau vibhāntaḥ
Vocativevibhān vibhāntau vibhāntaḥ
Accusativevibhāntam vibhāntau vibhātaḥ
Instrumentalvibhātā vibhādbhyām vibhādbhiḥ
Dativevibhāte vibhādbhyām vibhādbhyaḥ
Ablativevibhātaḥ vibhādbhyām vibhādbhyaḥ
Genitivevibhātaḥ vibhātoḥ vibhātām
Locativevibhāti vibhātoḥ vibhātsu

Compound vibhāt -

Adverb -vibhāntam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria