Declension table of ?vibhāsvat

Deva

NeuterSingularDualPlural
Nominativevibhāsvat vibhāsvantī vibhāsvatī vibhāsvanti
Vocativevibhāsvat vibhāsvantī vibhāsvatī vibhāsvanti
Accusativevibhāsvat vibhāsvantī vibhāsvatī vibhāsvanti
Instrumentalvibhāsvatā vibhāsvadbhyām vibhāsvadbhiḥ
Dativevibhāsvate vibhāsvadbhyām vibhāsvadbhyaḥ
Ablativevibhāsvataḥ vibhāsvadbhyām vibhāsvadbhyaḥ
Genitivevibhāsvataḥ vibhāsvatoḥ vibhāsvatām
Locativevibhāsvati vibhāsvatoḥ vibhāsvatsu

Adverb -vibhāsvatam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria