Declension table of ?vibhāsvat

Deva

MasculineSingularDualPlural
Nominativevibhāsvān vibhāsvantau vibhāsvantaḥ
Vocativevibhāsvan vibhāsvantau vibhāsvantaḥ
Accusativevibhāsvantam vibhāsvantau vibhāsvataḥ
Instrumentalvibhāsvatā vibhāsvadbhyām vibhāsvadbhiḥ
Dativevibhāsvate vibhāsvadbhyām vibhāsvadbhyaḥ
Ablativevibhāsvataḥ vibhāsvadbhyām vibhāsvadbhyaḥ
Genitivevibhāsvataḥ vibhāsvatoḥ vibhāsvatām
Locativevibhāsvati vibhāsvatoḥ vibhāsvatsu

Compound vibhāsvat -

Adverb -vibhāsvantam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria